| Singular | Dual | Plural |
Nominativo |
नयरत्नमाला
nayaratnamālā
|
नयरत्नमाले
nayaratnamāle
|
नयरत्नमालाः
nayaratnamālāḥ
|
Vocativo |
नयरत्नमाले
nayaratnamāle
|
नयरत्नमाले
nayaratnamāle
|
नयरत्नमालाः
nayaratnamālāḥ
|
Acusativo |
नयरत्नमालाम्
nayaratnamālām
|
नयरत्नमाले
nayaratnamāle
|
नयरत्नमालाः
nayaratnamālāḥ
|
Instrumental |
नयरत्नमालया
nayaratnamālayā
|
नयरत्नमालाभ्याम्
nayaratnamālābhyām
|
नयरत्नमालाभिः
nayaratnamālābhiḥ
|
Dativo |
नयरत्नमालायै
nayaratnamālāyai
|
नयरत्नमालाभ्याम्
nayaratnamālābhyām
|
नयरत्नमालाभ्यः
nayaratnamālābhyaḥ
|
Ablativo |
नयरत्नमालायाः
nayaratnamālāyāḥ
|
नयरत्नमालाभ्याम्
nayaratnamālābhyām
|
नयरत्नमालाभ्यः
nayaratnamālābhyaḥ
|
Genitivo |
नयरत्नमालायाः
nayaratnamālāyāḥ
|
नयरत्नमालयोः
nayaratnamālayoḥ
|
नयरत्नमालानाम्
nayaratnamālānām
|
Locativo |
नयरत्नमालायाम्
nayaratnamālāyām
|
नयरत्नमालयोः
nayaratnamālayoḥ
|
नयरत्नमालासु
nayaratnamālāsu
|