Sanskrit tools

Sanskrit declension


Declension of नयवत् nayavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नयवत् nayavat
नयवती nayavatī
नयवन्ति nayavanti
Vocative नयवत् nayavat
नयवती nayavatī
नयवन्ति nayavanti
Accusative नयवत् nayavat
नयवती nayavatī
नयवन्ति nayavanti
Instrumental नयवता nayavatā
नयवद्भ्याम् nayavadbhyām
नयवद्भिः nayavadbhiḥ
Dative नयवते nayavate
नयवद्भ्याम् nayavadbhyām
नयवद्भ्यः nayavadbhyaḥ
Ablative नयवतः nayavataḥ
नयवद्भ्याम् nayavadbhyām
नयवद्भ्यः nayavadbhyaḥ
Genitive नयवतः nayavataḥ
नयवतोः nayavatoḥ
नयवताम् nayavatām
Locative नयवति nayavati
नयवतोः nayavatoḥ
नयवत्सु nayavatsu