Singular | Dual | Plural | |
Nominativo |
नयवत्
nayavat |
नयवती
nayavatī |
नयवन्ति
nayavanti |
Vocativo |
नयवत्
nayavat |
नयवती
nayavatī |
नयवन्ति
nayavanti |
Acusativo |
नयवत्
nayavat |
नयवती
nayavatī |
नयवन्ति
nayavanti |
Instrumental |
नयवता
nayavatā |
नयवद्भ्याम्
nayavadbhyām |
नयवद्भिः
nayavadbhiḥ |
Dativo |
नयवते
nayavate |
नयवद्भ्याम्
nayavadbhyām |
नयवद्भ्यः
nayavadbhyaḥ |
Ablativo |
नयवतः
nayavataḥ |
नयवद्भ्याम्
nayavadbhyām |
नयवद्भ्यः
nayavadbhyaḥ |
Genitivo |
नयवतः
nayavataḥ |
नयवतोः
nayavatoḥ |
नयवताम्
nayavatām |
Locativo |
नयवति
nayavati |
नयवतोः
nayavatoḥ |
नयवत्सु
nayavatsu |