Sanskrit tools

Sanskrit declension


Declension of नयसाधन nayasādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयसाधनम् nayasādhanam
नयसाधने nayasādhane
नयसाधनानि nayasādhanāni
Vocative नयसाधन nayasādhana
नयसाधने nayasādhane
नयसाधनानि nayasādhanāni
Accusative नयसाधनम् nayasādhanam
नयसाधने nayasādhane
नयसाधनानि nayasādhanāni
Instrumental नयसाधनेन nayasādhanena
नयसाधनाभ्याम् nayasādhanābhyām
नयसाधनैः nayasādhanaiḥ
Dative नयसाधनाय nayasādhanāya
नयसाधनाभ्याम् nayasādhanābhyām
नयसाधनेभ्यः nayasādhanebhyaḥ
Ablative नयसाधनात् nayasādhanāt
नयसाधनाभ्याम् nayasādhanābhyām
नयसाधनेभ्यः nayasādhanebhyaḥ
Genitive नयसाधनस्य nayasādhanasya
नयसाधनयोः nayasādhanayoḥ
नयसाधनानाम् nayasādhanānām
Locative नयसाधने nayasādhane
नयसाधनयोः nayasādhanayoḥ
नयसाधनेषु nayasādhaneṣu