| Singular | Dual | Plural |
Nominativo |
नयसाधनम्
nayasādhanam
|
नयसाधने
nayasādhane
|
नयसाधनानि
nayasādhanāni
|
Vocativo |
नयसाधन
nayasādhana
|
नयसाधने
nayasādhane
|
नयसाधनानि
nayasādhanāni
|
Acusativo |
नयसाधनम्
nayasādhanam
|
नयसाधने
nayasādhane
|
नयसाधनानि
nayasādhanāni
|
Instrumental |
नयसाधनेन
nayasādhanena
|
नयसाधनाभ्याम्
nayasādhanābhyām
|
नयसाधनैः
nayasādhanaiḥ
|
Dativo |
नयसाधनाय
nayasādhanāya
|
नयसाधनाभ्याम्
nayasādhanābhyām
|
नयसाधनेभ्यः
nayasādhanebhyaḥ
|
Ablativo |
नयसाधनात्
nayasādhanāt
|
नयसाधनाभ्याम्
nayasādhanābhyām
|
नयसाधनेभ्यः
nayasādhanebhyaḥ
|
Genitivo |
नयसाधनस्य
nayasādhanasya
|
नयसाधनयोः
nayasādhanayoḥ
|
नयसाधनानाम्
nayasādhanānām
|
Locativo |
नयसाधने
nayasādhane
|
नयसाधनयोः
nayasādhanayoḥ
|
नयसाधनेषु
nayasādhaneṣu
|