Sanskrit tools

Sanskrit declension


Declension of नयसिद्धि nayasiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयसिद्धिः nayasiddhiḥ
नयसिद्धी nayasiddhī
नयसिद्धयः nayasiddhayaḥ
Vocative नयसिद्धे nayasiddhe
नयसिद्धी nayasiddhī
नयसिद्धयः nayasiddhayaḥ
Accusative नयसिद्धिम् nayasiddhim
नयसिद्धी nayasiddhī
नयसिद्धीः nayasiddhīḥ
Instrumental नयसिद्ध्या nayasiddhyā
नयसिद्धिभ्याम् nayasiddhibhyām
नयसिद्धिभिः nayasiddhibhiḥ
Dative नयसिद्धये nayasiddhaye
नयसिद्ध्यै nayasiddhyai
नयसिद्धिभ्याम् nayasiddhibhyām
नयसिद्धिभ्यः nayasiddhibhyaḥ
Ablative नयसिद्धेः nayasiddheḥ
नयसिद्ध्याः nayasiddhyāḥ
नयसिद्धिभ्याम् nayasiddhibhyām
नयसिद्धिभ्यः nayasiddhibhyaḥ
Genitive नयसिद्धेः nayasiddheḥ
नयसिद्ध्याः nayasiddhyāḥ
नयसिद्ध्योः nayasiddhyoḥ
नयसिद्धीनाम् nayasiddhīnām
Locative नयसिद्धौ nayasiddhau
नयसिद्ध्याम् nayasiddhyām
नयसिद्ध्योः nayasiddhyoḥ
नयसिद्धिषु nayasiddhiṣu