Singular | Dual | Plural | |
Nominativo |
नयसिद्धिः
nayasiddhiḥ |
नयसिद्धी
nayasiddhī |
नयसिद्धयः
nayasiddhayaḥ |
Vocativo |
नयसिद्धे
nayasiddhe |
नयसिद्धी
nayasiddhī |
नयसिद्धयः
nayasiddhayaḥ |
Acusativo |
नयसिद्धिम्
nayasiddhim |
नयसिद्धी
nayasiddhī |
नयसिद्धीः
nayasiddhīḥ |
Instrumental |
नयसिद्ध्या
nayasiddhyā |
नयसिद्धिभ्याम्
nayasiddhibhyām |
नयसिद्धिभिः
nayasiddhibhiḥ |
Dativo |
नयसिद्धये
nayasiddhaye नयसिद्ध्यै nayasiddhyai |
नयसिद्धिभ्याम्
nayasiddhibhyām |
नयसिद्धिभ्यः
nayasiddhibhyaḥ |
Ablativo |
नयसिद्धेः
nayasiddheḥ नयसिद्ध्याः nayasiddhyāḥ |
नयसिद्धिभ्याम्
nayasiddhibhyām |
नयसिद्धिभ्यः
nayasiddhibhyaḥ |
Genitivo |
नयसिद्धेः
nayasiddheḥ नयसिद्ध्याः nayasiddhyāḥ |
नयसिद्ध्योः
nayasiddhyoḥ |
नयसिद्धीनाम्
nayasiddhīnām |
Locativo |
नयसिद्धौ
nayasiddhau नयसिद्ध्याम् nayasiddhyām |
नयसिद्ध्योः
nayasiddhyoḥ |
नयसिद्धिषु
nayasiddhiṣu |