Sanskrit tools

Sanskrit declension


Declension of नयनवत् nayanavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नयनवत् nayanavat
नयनवती nayanavatī
नयनवन्ति nayanavanti
Vocative नयनवत् nayanavat
नयनवती nayanavatī
नयनवन्ति nayanavanti
Accusative नयनवत् nayanavat
नयनवती nayanavatī
नयनवन्ति nayanavanti
Instrumental नयनवता nayanavatā
नयनवद्भ्याम् nayanavadbhyām
नयनवद्भिः nayanavadbhiḥ
Dative नयनवते nayanavate
नयनवद्भ्याम् nayanavadbhyām
नयनवद्भ्यः nayanavadbhyaḥ
Ablative नयनवतः nayanavataḥ
नयनवद्भ्याम् nayanavadbhyām
नयनवद्भ्यः nayanavadbhyaḥ
Genitive नयनवतः nayanavataḥ
नयनवतोः nayanavatoḥ
नयनवताम् nayanavatām
Locative नयनवति nayanavati
नयनवतोः nayanavatoḥ
नयनवत्सु nayanavatsu