Singular | Dual | Plural | |
Nominativo |
नयनवत्
nayanavat |
नयनवती
nayanavatī |
नयनवन्ति
nayanavanti |
Vocativo |
नयनवत्
nayanavat |
नयनवती
nayanavatī |
नयनवन्ति
nayanavanti |
Acusativo |
नयनवत्
nayanavat |
नयनवती
nayanavatī |
नयनवन्ति
nayanavanti |
Instrumental |
नयनवता
nayanavatā |
नयनवद्भ्याम्
nayanavadbhyām |
नयनवद्भिः
nayanavadbhiḥ |
Dativo |
नयनवते
nayanavate |
नयनवद्भ्याम्
nayanavadbhyām |
नयनवद्भ्यः
nayanavadbhyaḥ |
Ablativo |
नयनवतः
nayanavataḥ |
नयनवद्भ्याम्
nayanavadbhyām |
नयनवद्भ्यः
nayanavadbhyaḥ |
Genitivo |
नयनवतः
nayanavataḥ |
नयनवतोः
nayanavatoḥ |
नयनवताम्
nayanavatām |
Locativo |
नयनवति
nayanavati |
नयनवतोः
nayanavatoḥ |
नयनवत्सु
nayanavatsu |