Sanskrit tools

Sanskrit declension


Declension of नयनविषय nayanaviṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनविषयः nayanaviṣayaḥ
नयनविषयौ nayanaviṣayau
नयनविषयाः nayanaviṣayāḥ
Vocative नयनविषय nayanaviṣaya
नयनविषयौ nayanaviṣayau
नयनविषयाः nayanaviṣayāḥ
Accusative नयनविषयम् nayanaviṣayam
नयनविषयौ nayanaviṣayau
नयनविषयान् nayanaviṣayān
Instrumental नयनविषयेण nayanaviṣayeṇa
नयनविषयाभ्याम् nayanaviṣayābhyām
नयनविषयैः nayanaviṣayaiḥ
Dative नयनविषयाय nayanaviṣayāya
नयनविषयाभ्याम् nayanaviṣayābhyām
नयनविषयेभ्यः nayanaviṣayebhyaḥ
Ablative नयनविषयात् nayanaviṣayāt
नयनविषयाभ्याम् nayanaviṣayābhyām
नयनविषयेभ्यः nayanaviṣayebhyaḥ
Genitive नयनविषयस्य nayanaviṣayasya
नयनविषययोः nayanaviṣayayoḥ
नयनविषयाणाम् nayanaviṣayāṇām
Locative नयनविषये nayanaviṣaye
नयनविषययोः nayanaviṣayayoḥ
नयनविषयेषु nayanaviṣayeṣu