| Singular | Dual | Plural |
Nominative |
नयनविषयः
nayanaviṣayaḥ
|
नयनविषयौ
nayanaviṣayau
|
नयनविषयाः
nayanaviṣayāḥ
|
Vocative |
नयनविषय
nayanaviṣaya
|
नयनविषयौ
nayanaviṣayau
|
नयनविषयाः
nayanaviṣayāḥ
|
Accusative |
नयनविषयम्
nayanaviṣayam
|
नयनविषयौ
nayanaviṣayau
|
नयनविषयान्
nayanaviṣayān
|
Instrumental |
नयनविषयेण
nayanaviṣayeṇa
|
नयनविषयाभ्याम्
nayanaviṣayābhyām
|
नयनविषयैः
nayanaviṣayaiḥ
|
Dative |
नयनविषयाय
nayanaviṣayāya
|
नयनविषयाभ्याम्
nayanaviṣayābhyām
|
नयनविषयेभ्यः
nayanaviṣayebhyaḥ
|
Ablative |
नयनविषयात्
nayanaviṣayāt
|
नयनविषयाभ्याम्
nayanaviṣayābhyām
|
नयनविषयेभ्यः
nayanaviṣayebhyaḥ
|
Genitive |
नयनविषयस्य
nayanaviṣayasya
|
नयनविषययोः
nayanaviṣayayoḥ
|
नयनविषयाणाम्
nayanaviṣayāṇām
|
Locative |
नयनविषये
nayanaviṣaye
|
नयनविषययोः
nayanaviṣayayoḥ
|
नयनविषयेषु
nayanaviṣayeṣu
|