| Singular | Dual | Plural |
Nominativo |
नयनविषयः
nayanaviṣayaḥ
|
नयनविषयौ
nayanaviṣayau
|
नयनविषयाः
nayanaviṣayāḥ
|
Vocativo |
नयनविषय
nayanaviṣaya
|
नयनविषयौ
nayanaviṣayau
|
नयनविषयाः
nayanaviṣayāḥ
|
Acusativo |
नयनविषयम्
nayanaviṣayam
|
नयनविषयौ
nayanaviṣayau
|
नयनविषयान्
nayanaviṣayān
|
Instrumental |
नयनविषयेण
nayanaviṣayeṇa
|
नयनविषयाभ्याम्
nayanaviṣayābhyām
|
नयनविषयैः
nayanaviṣayaiḥ
|
Dativo |
नयनविषयाय
nayanaviṣayāya
|
नयनविषयाभ्याम्
nayanaviṣayābhyām
|
नयनविषयेभ्यः
nayanaviṣayebhyaḥ
|
Ablativo |
नयनविषयात्
nayanaviṣayāt
|
नयनविषयाभ्याम्
nayanaviṣayābhyām
|
नयनविषयेभ्यः
nayanaviṣayebhyaḥ
|
Genitivo |
नयनविषयस्य
nayanaviṣayasya
|
नयनविषययोः
nayanaviṣayayoḥ
|
नयनविषयाणाम्
nayanaviṣayāṇām
|
Locativo |
नयनविषये
nayanaviṣaye
|
नयनविषययोः
nayanaviṣayayoḥ
|
नयनविषयेषु
nayanaviṣayeṣu
|