Sanskrit tools

Sanskrit declension


Declension of नयनसुख nayanasukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनसुखः nayanasukhaḥ
नयनसुखौ nayanasukhau
नयनसुखाः nayanasukhāḥ
Vocative नयनसुख nayanasukha
नयनसुखौ nayanasukhau
नयनसुखाः nayanasukhāḥ
Accusative नयनसुखम् nayanasukham
नयनसुखौ nayanasukhau
नयनसुखान् nayanasukhān
Instrumental नयनसुखेन nayanasukhena
नयनसुखाभ्याम् nayanasukhābhyām
नयनसुखैः nayanasukhaiḥ
Dative नयनसुखाय nayanasukhāya
नयनसुखाभ्याम् nayanasukhābhyām
नयनसुखेभ्यः nayanasukhebhyaḥ
Ablative नयनसुखात् nayanasukhāt
नयनसुखाभ्याम् nayanasukhābhyām
नयनसुखेभ्यः nayanasukhebhyaḥ
Genitive नयनसुखस्य nayanasukhasya
नयनसुखयोः nayanasukhayoḥ
नयनसुखानाम् nayanasukhānām
Locative नयनसुखे nayanasukhe
नयनसुखयोः nayanasukhayoḥ
नयनसुखेषु nayanasukheṣu