| Singular | Dual | Plural |
Nominative |
नयनसुखः
nayanasukhaḥ
|
नयनसुखौ
nayanasukhau
|
नयनसुखाः
nayanasukhāḥ
|
Vocative |
नयनसुख
nayanasukha
|
नयनसुखौ
nayanasukhau
|
नयनसुखाः
nayanasukhāḥ
|
Accusative |
नयनसुखम्
nayanasukham
|
नयनसुखौ
nayanasukhau
|
नयनसुखान्
nayanasukhān
|
Instrumental |
नयनसुखेन
nayanasukhena
|
नयनसुखाभ्याम्
nayanasukhābhyām
|
नयनसुखैः
nayanasukhaiḥ
|
Dative |
नयनसुखाय
nayanasukhāya
|
नयनसुखाभ्याम्
nayanasukhābhyām
|
नयनसुखेभ्यः
nayanasukhebhyaḥ
|
Ablative |
नयनसुखात्
nayanasukhāt
|
नयनसुखाभ्याम्
nayanasukhābhyām
|
नयनसुखेभ्यः
nayanasukhebhyaḥ
|
Genitive |
नयनसुखस्य
nayanasukhasya
|
नयनसुखयोः
nayanasukhayoḥ
|
नयनसुखानाम्
nayanasukhānām
|
Locative |
नयनसुखे
nayanasukhe
|
नयनसुखयोः
nayanasukhayoḥ
|
नयनसुखेषु
nayanasukheṣu
|