| Singular | Dual | Plural |
Nominativo |
नयनसुखः
nayanasukhaḥ
|
नयनसुखौ
nayanasukhau
|
नयनसुखाः
nayanasukhāḥ
|
Vocativo |
नयनसुख
nayanasukha
|
नयनसुखौ
nayanasukhau
|
नयनसुखाः
nayanasukhāḥ
|
Acusativo |
नयनसुखम्
nayanasukham
|
नयनसुखौ
nayanasukhau
|
नयनसुखान्
nayanasukhān
|
Instrumental |
नयनसुखेन
nayanasukhena
|
नयनसुखाभ्याम्
nayanasukhābhyām
|
नयनसुखैः
nayanasukhaiḥ
|
Dativo |
नयनसुखाय
nayanasukhāya
|
नयनसुखाभ्याम्
nayanasukhābhyām
|
नयनसुखेभ्यः
nayanasukhebhyaḥ
|
Ablativo |
नयनसुखात्
nayanasukhāt
|
नयनसुखाभ्याम्
nayanasukhābhyām
|
नयनसुखेभ्यः
nayanasukhebhyaḥ
|
Genitivo |
नयनसुखस्य
nayanasukhasya
|
नयनसुखयोः
nayanasukhayoḥ
|
नयनसुखानाम्
nayanasukhānām
|
Locativo |
नयनसुखे
nayanasukhe
|
नयनसुखयोः
nayanasukhayoḥ
|
नयनसुखेषु
nayanasukheṣu
|