| Singular | Dual | Plural |
Nominative |
नयनाञ्जनम्
nayanāñjanam
|
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनानि
nayanāñjanāni
|
Vocative |
नयनाञ्जन
nayanāñjana
|
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनानि
nayanāñjanāni
|
Accusative |
नयनाञ्जनम्
nayanāñjanam
|
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनानि
nayanāñjanāni
|
Instrumental |
नयनाञ्जनेन
nayanāñjanena
|
नयनाञ्जनाभ्याम्
nayanāñjanābhyām
|
नयनाञ्जनैः
nayanāñjanaiḥ
|
Dative |
नयनाञ्जनाय
nayanāñjanāya
|
नयनाञ्जनाभ्याम्
nayanāñjanābhyām
|
नयनाञ्जनेभ्यः
nayanāñjanebhyaḥ
|
Ablative |
नयनाञ्जनात्
nayanāñjanāt
|
नयनाञ्जनाभ्याम्
nayanāñjanābhyām
|
नयनाञ्जनेभ्यः
nayanāñjanebhyaḥ
|
Genitive |
नयनाञ्जनस्य
nayanāñjanasya
|
नयनाञ्जनयोः
nayanāñjanayoḥ
|
नयनाञ्जनानाम्
nayanāñjanānām
|
Locative |
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनयोः
nayanāñjanayoḥ
|
नयनाञ्जनेषु
nayanāñjaneṣu
|