Sanskrit tools

Sanskrit declension


Declension of नयनाञ्जन nayanāñjana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनाञ्जनम् nayanāñjanam
नयनाञ्जने nayanāñjane
नयनाञ्जनानि nayanāñjanāni
Vocative नयनाञ्जन nayanāñjana
नयनाञ्जने nayanāñjane
नयनाञ्जनानि nayanāñjanāni
Accusative नयनाञ्जनम् nayanāñjanam
नयनाञ्जने nayanāñjane
नयनाञ्जनानि nayanāñjanāni
Instrumental नयनाञ्जनेन nayanāñjanena
नयनाञ्जनाभ्याम् nayanāñjanābhyām
नयनाञ्जनैः nayanāñjanaiḥ
Dative नयनाञ्जनाय nayanāñjanāya
नयनाञ्जनाभ्याम् nayanāñjanābhyām
नयनाञ्जनेभ्यः nayanāñjanebhyaḥ
Ablative नयनाञ्जनात् nayanāñjanāt
नयनाञ्जनाभ्याम् nayanāñjanābhyām
नयनाञ्जनेभ्यः nayanāñjanebhyaḥ
Genitive नयनाञ्जनस्य nayanāñjanasya
नयनाञ्जनयोः nayanāñjanayoḥ
नयनाञ्जनानाम् nayanāñjanānām
Locative नयनाञ्जने nayanāñjane
नयनाञ्जनयोः nayanāñjanayoḥ
नयनाञ्जनेषु nayanāñjaneṣu