| Singular | Dual | Plural |
Nominativo |
नयनाञ्जनम्
nayanāñjanam
|
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनानि
nayanāñjanāni
|
Vocativo |
नयनाञ्जन
nayanāñjana
|
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनानि
nayanāñjanāni
|
Acusativo |
नयनाञ्जनम्
nayanāñjanam
|
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनानि
nayanāñjanāni
|
Instrumental |
नयनाञ्जनेन
nayanāñjanena
|
नयनाञ्जनाभ्याम्
nayanāñjanābhyām
|
नयनाञ्जनैः
nayanāñjanaiḥ
|
Dativo |
नयनाञ्जनाय
nayanāñjanāya
|
नयनाञ्जनाभ्याम्
nayanāñjanābhyām
|
नयनाञ्जनेभ्यः
nayanāñjanebhyaḥ
|
Ablativo |
नयनाञ्जनात्
nayanāñjanāt
|
नयनाञ्जनाभ्याम्
nayanāñjanābhyām
|
नयनाञ्जनेभ्यः
nayanāñjanebhyaḥ
|
Genitivo |
नयनाञ्जनस्य
nayanāñjanasya
|
नयनाञ्जनयोः
nayanāñjanayoḥ
|
नयनाञ्जनानाम्
nayanāñjanānām
|
Locativo |
नयनाञ्जने
nayanāñjane
|
नयनाञ्जनयोः
nayanāñjanayoḥ
|
नयनाञ्जनेषु
nayanāñjaneṣu
|