Sanskrit tools

Sanskrit declension


Declension of नयनामृत nayanāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनामृतम् nayanāmṛtam
नयनामृते nayanāmṛte
नयनामृतानि nayanāmṛtāni
Vocative नयनामृत nayanāmṛta
नयनामृते nayanāmṛte
नयनामृतानि nayanāmṛtāni
Accusative नयनामृतम् nayanāmṛtam
नयनामृते nayanāmṛte
नयनामृतानि nayanāmṛtāni
Instrumental नयनामृतेन nayanāmṛtena
नयनामृताभ्याम् nayanāmṛtābhyām
नयनामृतैः nayanāmṛtaiḥ
Dative नयनामृताय nayanāmṛtāya
नयनामृताभ्याम् nayanāmṛtābhyām
नयनामृतेभ्यः nayanāmṛtebhyaḥ
Ablative नयनामृतात् nayanāmṛtāt
नयनामृताभ्याम् nayanāmṛtābhyām
नयनामृतेभ्यः nayanāmṛtebhyaḥ
Genitive नयनामृतस्य nayanāmṛtasya
नयनामृतयोः nayanāmṛtayoḥ
नयनामृतानाम् nayanāmṛtānām
Locative नयनामृते nayanāmṛte
नयनामृतयोः nayanāmṛtayoḥ
नयनामृतेषु nayanāmṛteṣu