| Singular | Dual | Plural |
Nominativo |
नयनामृतम्
nayanāmṛtam
|
नयनामृते
nayanāmṛte
|
नयनामृतानि
nayanāmṛtāni
|
Vocativo |
नयनामृत
nayanāmṛta
|
नयनामृते
nayanāmṛte
|
नयनामृतानि
nayanāmṛtāni
|
Acusativo |
नयनामृतम्
nayanāmṛtam
|
नयनामृते
nayanāmṛte
|
नयनामृतानि
nayanāmṛtāni
|
Instrumental |
नयनामृतेन
nayanāmṛtena
|
नयनामृताभ्याम्
nayanāmṛtābhyām
|
नयनामृतैः
nayanāmṛtaiḥ
|
Dativo |
नयनामृताय
nayanāmṛtāya
|
नयनामृताभ्याम्
nayanāmṛtābhyām
|
नयनामृतेभ्यः
nayanāmṛtebhyaḥ
|
Ablativo |
नयनामृतात्
nayanāmṛtāt
|
नयनामृताभ्याम्
nayanāmṛtābhyām
|
नयनामृतेभ्यः
nayanāmṛtebhyaḥ
|
Genitivo |
नयनामृतस्य
nayanāmṛtasya
|
नयनामृतयोः
nayanāmṛtayoḥ
|
नयनामृतानाम्
nayanāmṛtānām
|
Locativo |
नयनामृते
nayanāmṛte
|
नयनामृतयोः
nayanāmṛtayoḥ
|
नयनामृतेषु
nayanāmṛteṣu
|