Sanskrit tools

Sanskrit declension


Declension of नयनोपान्त nayanopānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयनोपान्तः nayanopāntaḥ
नयनोपान्तौ nayanopāntau
नयनोपान्ताः nayanopāntāḥ
Vocative नयनोपान्त nayanopānta
नयनोपान्तौ nayanopāntau
नयनोपान्ताः nayanopāntāḥ
Accusative नयनोपान्तम् nayanopāntam
नयनोपान्तौ nayanopāntau
नयनोपान्तान् nayanopāntān
Instrumental नयनोपान्तेन nayanopāntena
नयनोपान्ताभ्याम् nayanopāntābhyām
नयनोपान्तैः nayanopāntaiḥ
Dative नयनोपान्ताय nayanopāntāya
नयनोपान्ताभ्याम् nayanopāntābhyām
नयनोपान्तेभ्यः nayanopāntebhyaḥ
Ablative नयनोपान्तात् nayanopāntāt
नयनोपान्ताभ्याम् nayanopāntābhyām
नयनोपान्तेभ्यः nayanopāntebhyaḥ
Genitive नयनोपान्तस्य nayanopāntasya
नयनोपान्तयोः nayanopāntayoḥ
नयनोपान्तानाम् nayanopāntānām
Locative नयनोपान्ते nayanopānte
नयनोपान्तयोः nayanopāntayoḥ
नयनोपान्तेषु nayanopānteṣu