| Singular | Dual | Plural |
Nominativo |
नयनोपान्तः
nayanopāntaḥ
|
नयनोपान्तौ
nayanopāntau
|
नयनोपान्ताः
nayanopāntāḥ
|
Vocativo |
नयनोपान्त
nayanopānta
|
नयनोपान्तौ
nayanopāntau
|
नयनोपान्ताः
nayanopāntāḥ
|
Acusativo |
नयनोपान्तम्
nayanopāntam
|
नयनोपान्तौ
nayanopāntau
|
नयनोपान्तान्
nayanopāntān
|
Instrumental |
नयनोपान्तेन
nayanopāntena
|
नयनोपान्ताभ्याम्
nayanopāntābhyām
|
नयनोपान्तैः
nayanopāntaiḥ
|
Dativo |
नयनोपान्ताय
nayanopāntāya
|
नयनोपान्ताभ्याम्
nayanopāntābhyām
|
नयनोपान्तेभ्यः
nayanopāntebhyaḥ
|
Ablativo |
नयनोपान्तात्
nayanopāntāt
|
नयनोपान्ताभ्याम्
nayanopāntābhyām
|
नयनोपान्तेभ्यः
nayanopāntebhyaḥ
|
Genitivo |
नयनोपान्तस्य
nayanopāntasya
|
नयनोपान्तयोः
nayanopāntayoḥ
|
नयनोपान्तानाम्
nayanopāntānām
|
Locativo |
नयनोपान्ते
nayanopānte
|
नयनोपान्तयोः
nayanopāntayoḥ
|
नयनोपान्तेषु
nayanopānteṣu
|