Sanskrit tools

Sanskrit declension


Declension of नयितव्य nayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयितव्यः nayitavyaḥ
नयितव्यौ nayitavyau
नयितव्याः nayitavyāḥ
Vocative नयितव्य nayitavya
नयितव्यौ nayitavyau
नयितव्याः nayitavyāḥ
Accusative नयितव्यम् nayitavyam
नयितव्यौ nayitavyau
नयितव्यान् nayitavyān
Instrumental नयितव्येन nayitavyena
नयितव्याभ्याम् nayitavyābhyām
नयितव्यैः nayitavyaiḥ
Dative नयितव्याय nayitavyāya
नयितव्याभ्याम् nayitavyābhyām
नयितव्येभ्यः nayitavyebhyaḥ
Ablative नयितव्यात् nayitavyāt
नयितव्याभ्याम् nayitavyābhyām
नयितव्येभ्यः nayitavyebhyaḥ
Genitive नयितव्यस्य nayitavyasya
नयितव्ययोः nayitavyayoḥ
नयितव्यानाम् nayitavyānām
Locative नयितव्ये nayitavye
नयितव्ययोः nayitavyayoḥ
नयितव्येषु nayitavyeṣu