Herramientas de sánscrito

Declinación del sánscrito


Declinación de नयितव्य nayitavya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नयितव्यः nayitavyaḥ
नयितव्यौ nayitavyau
नयितव्याः nayitavyāḥ
Vocativo नयितव्य nayitavya
नयितव्यौ nayitavyau
नयितव्याः nayitavyāḥ
Acusativo नयितव्यम् nayitavyam
नयितव्यौ nayitavyau
नयितव्यान् nayitavyān
Instrumental नयितव्येन nayitavyena
नयितव्याभ्याम् nayitavyābhyām
नयितव्यैः nayitavyaiḥ
Dativo नयितव्याय nayitavyāya
नयितव्याभ्याम् nayitavyābhyām
नयितव्येभ्यः nayitavyebhyaḥ
Ablativo नयितव्यात् nayitavyāt
नयितव्याभ्याम् nayitavyābhyām
नयितव्येभ्यः nayitavyebhyaḥ
Genitivo नयितव्यस्य nayitavyasya
नयितव्ययोः nayitavyayoḥ
नयितव्यानाम् nayitavyānām
Locativo नयितव्ये nayitavye
नयितव्ययोः nayitavyayoḥ
नयितव्येषु nayitavyeṣu