Sanskrit tools

Sanskrit declension


Declension of नयितव्या nayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नयितव्या nayitavyā
नयितव्ये nayitavye
नयितव्याः nayitavyāḥ
Vocative नयितव्ये nayitavye
नयितव्ये nayitavye
नयितव्याः nayitavyāḥ
Accusative नयितव्याम् nayitavyām
नयितव्ये nayitavye
नयितव्याः nayitavyāḥ
Instrumental नयितव्यया nayitavyayā
नयितव्याभ्याम् nayitavyābhyām
नयितव्याभिः nayitavyābhiḥ
Dative नयितव्यायै nayitavyāyai
नयितव्याभ्याम् nayitavyābhyām
नयितव्याभ्यः nayitavyābhyaḥ
Ablative नयितव्यायाः nayitavyāyāḥ
नयितव्याभ्याम् nayitavyābhyām
नयितव्याभ्यः nayitavyābhyaḥ
Genitive नयितव्यायाः nayitavyāyāḥ
नयितव्ययोः nayitavyayoḥ
नयितव्यानाम् nayitavyānām
Locative नयितव्यायाम् nayitavyāyām
नयितव्ययोः nayitavyayoḥ
नयितव्यासु nayitavyāsu