| Singular | Dual | Plural |
Nominativo |
नयितव्या
nayitavyā
|
नयितव्ये
nayitavye
|
नयितव्याः
nayitavyāḥ
|
Vocativo |
नयितव्ये
nayitavye
|
नयितव्ये
nayitavye
|
नयितव्याः
nayitavyāḥ
|
Acusativo |
नयितव्याम्
nayitavyām
|
नयितव्ये
nayitavye
|
नयितव्याः
nayitavyāḥ
|
Instrumental |
नयितव्यया
nayitavyayā
|
नयितव्याभ्याम्
nayitavyābhyām
|
नयितव्याभिः
nayitavyābhiḥ
|
Dativo |
नयितव्यायै
nayitavyāyai
|
नयितव्याभ्याम्
nayitavyābhyām
|
नयितव्याभ्यः
nayitavyābhyaḥ
|
Ablativo |
नयितव्यायाः
nayitavyāyāḥ
|
नयितव्याभ्याम्
nayitavyābhyām
|
नयितव्याभ्यः
nayitavyābhyaḥ
|
Genitivo |
नयितव्यायाः
nayitavyāyāḥ
|
नयितव्ययोः
nayitavyayoḥ
|
नयितव्यानाम्
nayitavyānām
|
Locativo |
नयितव्यायाम्
nayitavyāyām
|
नयितव्ययोः
nayitavyayoḥ
|
नयितव्यासु
nayitavyāsu
|