Sanskrit tools

Sanskrit declension


Declension of नय्यग्रोध nayyagrodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नय्यग्रोधः nayyagrodhaḥ
नय्यग्रोधौ nayyagrodhau
नय्यग्रोधाः nayyagrodhāḥ
Vocative नय्यग्रोध nayyagrodha
नय्यग्रोधौ nayyagrodhau
नय्यग्रोधाः nayyagrodhāḥ
Accusative नय्यग्रोधम् nayyagrodham
नय्यग्रोधौ nayyagrodhau
नय्यग्रोधान् nayyagrodhān
Instrumental नय्यग्रोधेन nayyagrodhena
नय्यग्रोधाभ्याम् nayyagrodhābhyām
नय्यग्रोधैः nayyagrodhaiḥ
Dative नय्यग्रोधाय nayyagrodhāya
नय्यग्रोधाभ्याम् nayyagrodhābhyām
नय्यग्रोधेभ्यः nayyagrodhebhyaḥ
Ablative नय्यग्रोधात् nayyagrodhāt
नय्यग्रोधाभ्याम् nayyagrodhābhyām
नय्यग्रोधेभ्यः nayyagrodhebhyaḥ
Genitive नय्यग्रोधस्य nayyagrodhasya
नय्यग्रोधयोः nayyagrodhayoḥ
नय्यग्रोधानाम् nayyagrodhānām
Locative नय्यग्रोधे nayyagrodhe
नय्यग्रोधयोः nayyagrodhayoḥ
नय्यग्रोधेषु nayyagrodheṣu