| Singular | Dual | Plural |
Nominativo |
नय्यग्रोधः
nayyagrodhaḥ
|
नय्यग्रोधौ
nayyagrodhau
|
नय्यग्रोधाः
nayyagrodhāḥ
|
Vocativo |
नय्यग्रोध
nayyagrodha
|
नय्यग्रोधौ
nayyagrodhau
|
नय्यग्रोधाः
nayyagrodhāḥ
|
Acusativo |
नय्यग्रोधम्
nayyagrodham
|
नय्यग्रोधौ
nayyagrodhau
|
नय्यग्रोधान्
nayyagrodhān
|
Instrumental |
नय्यग्रोधेन
nayyagrodhena
|
नय्यग्रोधाभ्याम्
nayyagrodhābhyām
|
नय्यग्रोधैः
nayyagrodhaiḥ
|
Dativo |
नय्यग्रोधाय
nayyagrodhāya
|
नय्यग्रोधाभ्याम्
nayyagrodhābhyām
|
नय्यग्रोधेभ्यः
nayyagrodhebhyaḥ
|
Ablativo |
नय्यग्रोधात्
nayyagrodhāt
|
नय्यग्रोधाभ्याम्
nayyagrodhābhyām
|
नय्यग्रोधेभ्यः
nayyagrodhebhyaḥ
|
Genitivo |
नय्यग्रोधस्य
nayyagrodhasya
|
नय्यग्रोधयोः
nayyagrodhayoḥ
|
नय्यग्रोधानाम्
nayyagrodhānām
|
Locativo |
नय्यग्रोधे
nayyagrodhe
|
नय्यग्रोधयोः
nayyagrodhayoḥ
|
नय्यग्रोधेषु
nayyagrodheṣu
|