| Singular | Dual | Plural |
Nominative |
नरगणपतिविजयः
naragaṇapativijayaḥ
|
नरगणपतिविजयौ
naragaṇapativijayau
|
नरगणपतिविजयाः
naragaṇapativijayāḥ
|
Vocative |
नरगणपतिविजय
naragaṇapativijaya
|
नरगणपतिविजयौ
naragaṇapativijayau
|
नरगणपतिविजयाः
naragaṇapativijayāḥ
|
Accusative |
नरगणपतिविजयम्
naragaṇapativijayam
|
नरगणपतिविजयौ
naragaṇapativijayau
|
नरगणपतिविजयान्
naragaṇapativijayān
|
Instrumental |
नरगणपतिविजयेन
naragaṇapativijayena
|
नरगणपतिविजयाभ्याम्
naragaṇapativijayābhyām
|
नरगणपतिविजयैः
naragaṇapativijayaiḥ
|
Dative |
नरगणपतिविजयाय
naragaṇapativijayāya
|
नरगणपतिविजयाभ्याम्
naragaṇapativijayābhyām
|
नरगणपतिविजयेभ्यः
naragaṇapativijayebhyaḥ
|
Ablative |
नरगणपतिविजयात्
naragaṇapativijayāt
|
नरगणपतिविजयाभ्याम्
naragaṇapativijayābhyām
|
नरगणपतिविजयेभ्यः
naragaṇapativijayebhyaḥ
|
Genitive |
नरगणपतिविजयस्य
naragaṇapativijayasya
|
नरगणपतिविजययोः
naragaṇapativijayayoḥ
|
नरगणपतिविजयानाम्
naragaṇapativijayānām
|
Locative |
नरगणपतिविजये
naragaṇapativijaye
|
नरगणपतिविजययोः
naragaṇapativijayayoḥ
|
नरगणपतिविजयेषु
naragaṇapativijayeṣu
|