Sanskrit tools

Sanskrit declension


Declension of नरगणपतिविजय naragaṇapativijaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरगणपतिविजयः naragaṇapativijayaḥ
नरगणपतिविजयौ naragaṇapativijayau
नरगणपतिविजयाः naragaṇapativijayāḥ
Vocative नरगणपतिविजय naragaṇapativijaya
नरगणपतिविजयौ naragaṇapativijayau
नरगणपतिविजयाः naragaṇapativijayāḥ
Accusative नरगणपतिविजयम् naragaṇapativijayam
नरगणपतिविजयौ naragaṇapativijayau
नरगणपतिविजयान् naragaṇapativijayān
Instrumental नरगणपतिविजयेन naragaṇapativijayena
नरगणपतिविजयाभ्याम् naragaṇapativijayābhyām
नरगणपतिविजयैः naragaṇapativijayaiḥ
Dative नरगणपतिविजयाय naragaṇapativijayāya
नरगणपतिविजयाभ्याम् naragaṇapativijayābhyām
नरगणपतिविजयेभ्यः naragaṇapativijayebhyaḥ
Ablative नरगणपतिविजयात् naragaṇapativijayāt
नरगणपतिविजयाभ्याम् naragaṇapativijayābhyām
नरगणपतिविजयेभ्यः naragaṇapativijayebhyaḥ
Genitive नरगणपतिविजयस्य naragaṇapativijayasya
नरगणपतिविजययोः naragaṇapativijayayoḥ
नरगणपतिविजयानाम् naragaṇapativijayānām
Locative नरगणपतिविजये naragaṇapativijaye
नरगणपतिविजययोः naragaṇapativijayayoḥ
नरगणपतिविजयेषु naragaṇapativijayeṣu