Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरगणपतिविजय naragaṇapativijaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरगणपतिविजयः naragaṇapativijayaḥ
नरगणपतिविजयौ naragaṇapativijayau
नरगणपतिविजयाः naragaṇapativijayāḥ
Vocativo नरगणपतिविजय naragaṇapativijaya
नरगणपतिविजयौ naragaṇapativijayau
नरगणपतिविजयाः naragaṇapativijayāḥ
Acusativo नरगणपतिविजयम् naragaṇapativijayam
नरगणपतिविजयौ naragaṇapativijayau
नरगणपतिविजयान् naragaṇapativijayān
Instrumental नरगणपतिविजयेन naragaṇapativijayena
नरगणपतिविजयाभ्याम् naragaṇapativijayābhyām
नरगणपतिविजयैः naragaṇapativijayaiḥ
Dativo नरगणपतिविजयाय naragaṇapativijayāya
नरगणपतिविजयाभ्याम् naragaṇapativijayābhyām
नरगणपतिविजयेभ्यः naragaṇapativijayebhyaḥ
Ablativo नरगणपतिविजयात् naragaṇapativijayāt
नरगणपतिविजयाभ्याम् naragaṇapativijayābhyām
नरगणपतिविजयेभ्यः naragaṇapativijayebhyaḥ
Genitivo नरगणपतिविजयस्य naragaṇapativijayasya
नरगणपतिविजययोः naragaṇapativijayayoḥ
नरगणपतिविजयानाम् naragaṇapativijayānām
Locativo नरगणपतिविजये naragaṇapativijaye
नरगणपतिविजययोः naragaṇapativijayayoḥ
नरगणपतिविजयेषु naragaṇapativijayeṣu