| Singular | Dual | Plural |
Nominativo |
नरगणपतिविजयः
naragaṇapativijayaḥ
|
नरगणपतिविजयौ
naragaṇapativijayau
|
नरगणपतिविजयाः
naragaṇapativijayāḥ
|
Vocativo |
नरगणपतिविजय
naragaṇapativijaya
|
नरगणपतिविजयौ
naragaṇapativijayau
|
नरगणपतिविजयाः
naragaṇapativijayāḥ
|
Acusativo |
नरगणपतिविजयम्
naragaṇapativijayam
|
नरगणपतिविजयौ
naragaṇapativijayau
|
नरगणपतिविजयान्
naragaṇapativijayān
|
Instrumental |
नरगणपतिविजयेन
naragaṇapativijayena
|
नरगणपतिविजयाभ्याम्
naragaṇapativijayābhyām
|
नरगणपतिविजयैः
naragaṇapativijayaiḥ
|
Dativo |
नरगणपतिविजयाय
naragaṇapativijayāya
|
नरगणपतिविजयाभ्याम्
naragaṇapativijayābhyām
|
नरगणपतिविजयेभ्यः
naragaṇapativijayebhyaḥ
|
Ablativo |
नरगणपतिविजयात्
naragaṇapativijayāt
|
नरगणपतिविजयाभ्याम्
naragaṇapativijayābhyām
|
नरगणपतिविजयेभ्यः
naragaṇapativijayebhyaḥ
|
Genitivo |
नरगणपतिविजयस्य
naragaṇapativijayasya
|
नरगणपतिविजययोः
naragaṇapativijayayoḥ
|
नरगणपतिविजयानाम्
naragaṇapativijayānām
|
Locativo |
नरगणपतिविजये
naragaṇapativijaye
|
नरगणपतिविजययोः
naragaṇapativijayayoḥ
|
नरगणपतिविजयेषु
naragaṇapativijayeṣu
|