Sanskrit tools

Sanskrit declension


Declension of नरग्राह naragrāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरग्राहः naragrāhaḥ
नरग्राहौ naragrāhau
नरग्राहाः naragrāhāḥ
Vocative नरग्राह naragrāha
नरग्राहौ naragrāhau
नरग्राहाः naragrāhāḥ
Accusative नरग्राहम् naragrāham
नरग्राहौ naragrāhau
नरग्राहान् naragrāhān
Instrumental नरग्राहेण naragrāheṇa
नरग्राहाभ्याम् naragrāhābhyām
नरग्राहैः naragrāhaiḥ
Dative नरग्राहाय naragrāhāya
नरग्राहाभ्याम् naragrāhābhyām
नरग्राहेभ्यः naragrāhebhyaḥ
Ablative नरग्राहात् naragrāhāt
नरग्राहाभ्याम् naragrāhābhyām
नरग्राहेभ्यः naragrāhebhyaḥ
Genitive नरग्राहस्य naragrāhasya
नरग्राहयोः naragrāhayoḥ
नरग्राहाणाम् naragrāhāṇām
Locative नरग्राहे naragrāhe
नरग्राहयोः naragrāhayoḥ
नरग्राहेषु naragrāheṣu