| Singular | Dual | Plural |
Nominativo |
नरग्राहः
naragrāhaḥ
|
नरग्राहौ
naragrāhau
|
नरग्राहाः
naragrāhāḥ
|
Vocativo |
नरग्राह
naragrāha
|
नरग्राहौ
naragrāhau
|
नरग्राहाः
naragrāhāḥ
|
Acusativo |
नरग्राहम्
naragrāham
|
नरग्राहौ
naragrāhau
|
नरग्राहान्
naragrāhān
|
Instrumental |
नरग्राहेण
naragrāheṇa
|
नरग्राहाभ्याम्
naragrāhābhyām
|
नरग्राहैः
naragrāhaiḥ
|
Dativo |
नरग्राहाय
naragrāhāya
|
नरग्राहाभ्याम्
naragrāhābhyām
|
नरग्राहेभ्यः
naragrāhebhyaḥ
|
Ablativo |
नरग्राहात्
naragrāhāt
|
नरग्राहाभ्याम्
naragrāhābhyām
|
नरग्राहेभ्यः
naragrāhebhyaḥ
|
Genitivo |
नरग्राहस्य
naragrāhasya
|
नरग्राहयोः
naragrāhayoḥ
|
नरग्राहाणाम्
naragrāhāṇām
|
Locativo |
नरग्राहे
naragrāhe
|
नरग्राहयोः
naragrāhayoḥ
|
नरग्राहेषु
naragrāheṣu
|