Sanskrit tools

Sanskrit declension


Declension of नरता naratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरता naratā
नरते narate
नरताः naratāḥ
Vocative नरते narate
नरते narate
नरताः naratāḥ
Accusative नरताम् naratām
नरते narate
नरताः naratāḥ
Instrumental नरतया naratayā
नरताभ्याम् naratābhyām
नरताभिः naratābhiḥ
Dative नरतायै naratāyai
नरताभ्याम् naratābhyām
नरताभ्यः naratābhyaḥ
Ablative नरतायाः naratāyāḥ
नरताभ्याम् naratābhyām
नरताभ्यः naratābhyaḥ
Genitive नरतायाः naratāyāḥ
नरतयोः naratayoḥ
नरतानाम् naratānām
Locative नरतायाम् naratāyām
नरतयोः naratayoḥ
नरतासु naratāsu