Singular | Dual | Plural | |
Nominative |
नरता
naratā |
नरते
narate |
नरताः
naratāḥ |
Vocative |
नरते
narate |
नरते
narate |
नरताः
naratāḥ |
Accusative |
नरताम्
naratām |
नरते
narate |
नरताः
naratāḥ |
Instrumental |
नरतया
naratayā |
नरताभ्याम्
naratābhyām |
नरताभिः
naratābhiḥ |
Dative |
नरतायै
naratāyai |
नरताभ्याम्
naratābhyām |
नरताभ्यः
naratābhyaḥ |
Ablative |
नरतायाः
naratāyāḥ |
नरताभ्याम्
naratābhyām |
नरताभ्यः
naratābhyaḥ |
Genitive |
नरतायाः
naratāyāḥ |
नरतयोः
naratayoḥ |
नरतानाम्
naratānām |
Locative |
नरतायाम्
naratāyām |
नरतयोः
naratayoḥ |
नरतासु
naratāsu |