Singular | Dual | Plural | |
Nominativo |
नरता
naratā |
नरते
narate |
नरताः
naratāḥ |
Vocativo |
नरते
narate |
नरते
narate |
नरताः
naratāḥ |
Acusativo |
नरताम्
naratām |
नरते
narate |
नरताः
naratāḥ |
Instrumental |
नरतया
naratayā |
नरताभ्याम्
naratābhyām |
नरताभिः
naratābhiḥ |
Dativo |
नरतायै
naratāyai |
नरताभ्याम्
naratābhyām |
नरताभ्यः
naratābhyaḥ |
Ablativo |
नरतायाः
naratāyāḥ |
नरताभ्याम्
naratābhyām |
नरताभ्यः
naratābhyaḥ |
Genitivo |
नरतायाः
naratāyāḥ |
नरतयोः
naratayoḥ |
नरतानाम्
naratānām |
Locativo |
नरतायाम्
naratāyām |
नरतयोः
naratayoḥ |
नरतासु
naratāsu |