Singular | Dual | Plural | |
Nominative |
नरत्वम्
naratvam |
नरत्वे
naratve |
नरत्वानि
naratvāni |
Vocative |
नरत्व
naratva |
नरत्वे
naratve |
नरत्वानि
naratvāni |
Accusative |
नरत्वम्
naratvam |
नरत्वे
naratve |
नरत्वानि
naratvāni |
Instrumental |
नरत्वेन
naratvena |
नरत्वाभ्याम्
naratvābhyām |
नरत्वैः
naratvaiḥ |
Dative |
नरत्वाय
naratvāya |
नरत्वाभ्याम्
naratvābhyām |
नरत्वेभ्यः
naratvebhyaḥ |
Ablative |
नरत्वात्
naratvāt |
नरत्वाभ्याम्
naratvābhyām |
नरत्वेभ्यः
naratvebhyaḥ |
Genitive |
नरत्वस्य
naratvasya |
नरत्वयोः
naratvayoḥ |
नरत्वानाम्
naratvānām |
Locative |
नरत्वे
naratve |
नरत्वयोः
naratvayoḥ |
नरत्वेषु
naratveṣu |