Sanskrit tools

Sanskrit declension


Declension of नरत्व naratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरत्वम् naratvam
नरत्वे naratve
नरत्वानि naratvāni
Vocative नरत्व naratva
नरत्वे naratve
नरत्वानि naratvāni
Accusative नरत्वम् naratvam
नरत्वे naratve
नरत्वानि naratvāni
Instrumental नरत्वेन naratvena
नरत्वाभ्याम् naratvābhyām
नरत्वैः naratvaiḥ
Dative नरत्वाय naratvāya
नरत्वाभ्याम् naratvābhyām
नरत्वेभ्यः naratvebhyaḥ
Ablative नरत्वात् naratvāt
नरत्वाभ्याम् naratvābhyām
नरत्वेभ्यः naratvebhyaḥ
Genitive नरत्वस्य naratvasya
नरत्वयोः naratvayoḥ
नरत्वानाम् naratvānām
Locative नरत्वे naratve
नरत्वयोः naratvayoḥ
नरत्वेषु naratveṣu