Singular | Dual | Plural | |
Nominativo |
नरत्वम्
naratvam |
नरत्वे
naratve |
नरत्वानि
naratvāni |
Vocativo |
नरत्व
naratva |
नरत्वे
naratve |
नरत्वानि
naratvāni |
Acusativo |
नरत्वम्
naratvam |
नरत्वे
naratve |
नरत्वानि
naratvāni |
Instrumental |
नरत्वेन
naratvena |
नरत्वाभ्याम्
naratvābhyām |
नरत्वैः
naratvaiḥ |
Dativo |
नरत्वाय
naratvāya |
नरत्वाभ्याम्
naratvābhyām |
नरत्वेभ्यः
naratvebhyaḥ |
Ablativo |
नरत्वात्
naratvāt |
नरत्वाभ्याम्
naratvābhyām |
नरत्वेभ्यः
naratvebhyaḥ |
Genitivo |
नरत्वस्य
naratvasya |
नरत्वयोः
naratvayoḥ |
नरत्वानाम्
naratvānām |
Locativo |
नरत्वे
naratve |
नरत्वयोः
naratvayoḥ |
नरत्वेषु
naratveṣu |