Sanskrit tools

Sanskrit declension


Declension of नरदत्ता naradattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरदत्ता naradattā
नरदत्ते naradatte
नरदत्ताः naradattāḥ
Vocative नरदत्ते naradatte
नरदत्ते naradatte
नरदत्ताः naradattāḥ
Accusative नरदत्ताम् naradattām
नरदत्ते naradatte
नरदत्ताः naradattāḥ
Instrumental नरदत्तया naradattayā
नरदत्ताभ्याम् naradattābhyām
नरदत्ताभिः naradattābhiḥ
Dative नरदत्तायै naradattāyai
नरदत्ताभ्याम् naradattābhyām
नरदत्ताभ्यः naradattābhyaḥ
Ablative नरदत्तायाः naradattāyāḥ
नरदत्ताभ्याम् naradattābhyām
नरदत्ताभ्यः naradattābhyaḥ
Genitive नरदत्तायाः naradattāyāḥ
नरदत्तयोः naradattayoḥ
नरदत्तानाम् naradattānām
Locative नरदत्तायाम् naradattāyām
नरदत्तयोः naradattayoḥ
नरदत्तासु naradattāsu