| Singular | Dual | Plural |
Nominativo |
नरदत्ता
naradattā
|
नरदत्ते
naradatte
|
नरदत्ताः
naradattāḥ
|
Vocativo |
नरदत्ते
naradatte
|
नरदत्ते
naradatte
|
नरदत्ताः
naradattāḥ
|
Acusativo |
नरदत्ताम्
naradattām
|
नरदत्ते
naradatte
|
नरदत्ताः
naradattāḥ
|
Instrumental |
नरदत्तया
naradattayā
|
नरदत्ताभ्याम्
naradattābhyām
|
नरदत्ताभिः
naradattābhiḥ
|
Dativo |
नरदत्तायै
naradattāyai
|
नरदत्ताभ्याम्
naradattābhyām
|
नरदत्ताभ्यः
naradattābhyaḥ
|
Ablativo |
नरदत्तायाः
naradattāyāḥ
|
नरदत्ताभ्याम्
naradattābhyām
|
नरदत्ताभ्यः
naradattābhyaḥ
|
Genitivo |
नरदत्तायाः
naradattāyāḥ
|
नरदत्तयोः
naradattayoḥ
|
नरदत्तानाम्
naradattānām
|
Locativo |
नरदत्तायाम्
naradattāyām
|
नरदत्तयोः
naradattayoḥ
|
नरदत्तासु
naradattāsu
|