Sanskrit tools

Sanskrit declension


Declension of नरनाथासन naranāthāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरनाथासनम् naranāthāsanam
नरनाथासने naranāthāsane
नरनाथासनानि naranāthāsanāni
Vocative नरनाथासन naranāthāsana
नरनाथासने naranāthāsane
नरनाथासनानि naranāthāsanāni
Accusative नरनाथासनम् naranāthāsanam
नरनाथासने naranāthāsane
नरनाथासनानि naranāthāsanāni
Instrumental नरनाथासनेन naranāthāsanena
नरनाथासनाभ्याम् naranāthāsanābhyām
नरनाथासनैः naranāthāsanaiḥ
Dative नरनाथासनाय naranāthāsanāya
नरनाथासनाभ्याम् naranāthāsanābhyām
नरनाथासनेभ्यः naranāthāsanebhyaḥ
Ablative नरनाथासनात् naranāthāsanāt
नरनाथासनाभ्याम् naranāthāsanābhyām
नरनाथासनेभ्यः naranāthāsanebhyaḥ
Genitive नरनाथासनस्य naranāthāsanasya
नरनाथासनयोः naranāthāsanayoḥ
नरनाथासनानाम् naranāthāsanānām
Locative नरनाथासने naranāthāsane
नरनाथासनयोः naranāthāsanayoḥ
नरनाथासनेषु naranāthāsaneṣu