| Singular | Dual | Plural |
Nominativo |
नरनाथासनम्
naranāthāsanam
|
नरनाथासने
naranāthāsane
|
नरनाथासनानि
naranāthāsanāni
|
Vocativo |
नरनाथासन
naranāthāsana
|
नरनाथासने
naranāthāsane
|
नरनाथासनानि
naranāthāsanāni
|
Acusativo |
नरनाथासनम्
naranāthāsanam
|
नरनाथासने
naranāthāsane
|
नरनाथासनानि
naranāthāsanāni
|
Instrumental |
नरनाथासनेन
naranāthāsanena
|
नरनाथासनाभ्याम्
naranāthāsanābhyām
|
नरनाथासनैः
naranāthāsanaiḥ
|
Dativo |
नरनाथासनाय
naranāthāsanāya
|
नरनाथासनाभ्याम्
naranāthāsanābhyām
|
नरनाथासनेभ्यः
naranāthāsanebhyaḥ
|
Ablativo |
नरनाथासनात्
naranāthāsanāt
|
नरनाथासनाभ्याम्
naranāthāsanābhyām
|
नरनाथासनेभ्यः
naranāthāsanebhyaḥ
|
Genitivo |
नरनाथासनस्य
naranāthāsanasya
|
नरनाथासनयोः
naranāthāsanayoḥ
|
नरनाथासनानाम्
naranāthāsanānām
|
Locativo |
नरनाथासने
naranāthāsane
|
नरनाथासनयोः
naranāthāsanayoḥ
|
नरनाथासनेषु
naranāthāsaneṣu
|