| Singular | Dual | Plural |
Nominative |
नरनायकः
naranāyakaḥ
|
नरनायकौ
naranāyakau
|
नरनायकाः
naranāyakāḥ
|
Vocative |
नरनायक
naranāyaka
|
नरनायकौ
naranāyakau
|
नरनायकाः
naranāyakāḥ
|
Accusative |
नरनायकम्
naranāyakam
|
नरनायकौ
naranāyakau
|
नरनायकान्
naranāyakān
|
Instrumental |
नरनायकेन
naranāyakena
|
नरनायकाभ्याम्
naranāyakābhyām
|
नरनायकैः
naranāyakaiḥ
|
Dative |
नरनायकाय
naranāyakāya
|
नरनायकाभ्याम्
naranāyakābhyām
|
नरनायकेभ्यः
naranāyakebhyaḥ
|
Ablative |
नरनायकात्
naranāyakāt
|
नरनायकाभ्याम्
naranāyakābhyām
|
नरनायकेभ्यः
naranāyakebhyaḥ
|
Genitive |
नरनायकस्य
naranāyakasya
|
नरनायकयोः
naranāyakayoḥ
|
नरनायकानाम्
naranāyakānām
|
Locative |
नरनायके
naranāyake
|
नरनायकयोः
naranāyakayoḥ
|
नरनायकेषु
naranāyakeṣu
|