Sanskrit tools

Sanskrit declension


Declension of नरनायक naranāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरनायकः naranāyakaḥ
नरनायकौ naranāyakau
नरनायकाः naranāyakāḥ
Vocative नरनायक naranāyaka
नरनायकौ naranāyakau
नरनायकाः naranāyakāḥ
Accusative नरनायकम् naranāyakam
नरनायकौ naranāyakau
नरनायकान् naranāyakān
Instrumental नरनायकेन naranāyakena
नरनायकाभ्याम् naranāyakābhyām
नरनायकैः naranāyakaiḥ
Dative नरनायकाय naranāyakāya
नरनायकाभ्याम् naranāyakābhyām
नरनायकेभ्यः naranāyakebhyaḥ
Ablative नरनायकात् naranāyakāt
नरनायकाभ्याम् naranāyakābhyām
नरनायकेभ्यः naranāyakebhyaḥ
Genitive नरनायकस्य naranāyakasya
नरनायकयोः naranāyakayoḥ
नरनायकानाम् naranāyakānām
Locative नरनायके naranāyake
नरनायकयोः naranāyakayoḥ
नरनायकेषु naranāyakeṣu