| Singular | Dual | Plural |
Nominativo |
नरनायकः
naranāyakaḥ
|
नरनायकौ
naranāyakau
|
नरनायकाः
naranāyakāḥ
|
Vocativo |
नरनायक
naranāyaka
|
नरनायकौ
naranāyakau
|
नरनायकाः
naranāyakāḥ
|
Acusativo |
नरनायकम्
naranāyakam
|
नरनायकौ
naranāyakau
|
नरनायकान्
naranāyakān
|
Instrumental |
नरनायकेन
naranāyakena
|
नरनायकाभ्याम्
naranāyakābhyām
|
नरनायकैः
naranāyakaiḥ
|
Dativo |
नरनायकाय
naranāyakāya
|
नरनायकाभ्याम्
naranāyakābhyām
|
नरनायकेभ्यः
naranāyakebhyaḥ
|
Ablativo |
नरनायकात्
naranāyakāt
|
नरनायकाभ्याम्
naranāyakābhyām
|
नरनायकेभ्यः
naranāyakebhyaḥ
|
Genitivo |
नरनायकस्य
naranāyakasya
|
नरनायकयोः
naranāyakayoḥ
|
नरनायकानाम्
naranāyakānām
|
Locativo |
नरनायके
naranāyake
|
नरनायकयोः
naranāyakayoḥ
|
नरनायकेषु
naranāyakeṣu
|