Sanskrit tools

Sanskrit declension


Declension of नरनारायण naranārāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरनारायणः naranārāyaṇaḥ
नरनारायणौ naranārāyaṇau
नरनारायणाः naranārāyaṇāḥ
Vocative नरनारायण naranārāyaṇa
नरनारायणौ naranārāyaṇau
नरनारायणाः naranārāyaṇāḥ
Accusative नरनारायणम् naranārāyaṇam
नरनारायणौ naranārāyaṇau
नरनारायणान् naranārāyaṇān
Instrumental नरनारायणेन naranārāyaṇena
नरनारायणाभ्याम् naranārāyaṇābhyām
नरनारायणैः naranārāyaṇaiḥ
Dative नरनारायणाय naranārāyaṇāya
नरनारायणाभ्याम् naranārāyaṇābhyām
नरनारायणेभ्यः naranārāyaṇebhyaḥ
Ablative नरनारायणात् naranārāyaṇāt
नरनारायणाभ्याम् naranārāyaṇābhyām
नरनारायणेभ्यः naranārāyaṇebhyaḥ
Genitive नरनारायणस्य naranārāyaṇasya
नरनारायणयोः naranārāyaṇayoḥ
नरनारायणानाम् naranārāyaṇānām
Locative नरनारायणे naranārāyaṇe
नरनारायणयोः naranārāyaṇayoḥ
नरनारायणेषु naranārāyaṇeṣu