| Singular | Dual | Plural |
Nominativo |
नरनारायणः
naranārāyaṇaḥ
|
नरनारायणौ
naranārāyaṇau
|
नरनारायणाः
naranārāyaṇāḥ
|
Vocativo |
नरनारायण
naranārāyaṇa
|
नरनारायणौ
naranārāyaṇau
|
नरनारायणाः
naranārāyaṇāḥ
|
Acusativo |
नरनारायणम्
naranārāyaṇam
|
नरनारायणौ
naranārāyaṇau
|
नरनारायणान्
naranārāyaṇān
|
Instrumental |
नरनारायणेन
naranārāyaṇena
|
नरनारायणाभ्याम्
naranārāyaṇābhyām
|
नरनारायणैः
naranārāyaṇaiḥ
|
Dativo |
नरनारायणाय
naranārāyaṇāya
|
नरनारायणाभ्याम्
naranārāyaṇābhyām
|
नरनारायणेभ्यः
naranārāyaṇebhyaḥ
|
Ablativo |
नरनारायणात्
naranārāyaṇāt
|
नरनारायणाभ्याम्
naranārāyaṇābhyām
|
नरनारायणेभ्यः
naranārāyaṇebhyaḥ
|
Genitivo |
नरनारायणस्य
naranārāyaṇasya
|
नरनारायणयोः
naranārāyaṇayoḥ
|
नरनारायणानाम्
naranārāyaṇānām
|
Locativo |
नरनारायणे
naranārāyaṇe
|
नरनारायणयोः
naranārāyaṇayoḥ
|
नरनारायणेषु
naranārāyaṇeṣu
|