Sanskrit tools

Sanskrit declension


Declension of नरनारायणानन्दकाव्य naranārāyaṇānandakāvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरनारायणानन्दकाव्यम् naranārāyaṇānandakāvyam
नरनारायणानन्दकाव्ये naranārāyaṇānandakāvye
नरनारायणानन्दकाव्यानि naranārāyaṇānandakāvyāni
Vocative नरनारायणानन्दकाव्य naranārāyaṇānandakāvya
नरनारायणानन्दकाव्ये naranārāyaṇānandakāvye
नरनारायणानन्दकाव्यानि naranārāyaṇānandakāvyāni
Accusative नरनारायणानन्दकाव्यम् naranārāyaṇānandakāvyam
नरनारायणानन्दकाव्ये naranārāyaṇānandakāvye
नरनारायणानन्दकाव्यानि naranārāyaṇānandakāvyāni
Instrumental नरनारायणानन्दकाव्येन naranārāyaṇānandakāvyena
नरनारायणानन्दकाव्याभ्याम् naranārāyaṇānandakāvyābhyām
नरनारायणानन्दकाव्यैः naranārāyaṇānandakāvyaiḥ
Dative नरनारायणानन्दकाव्याय naranārāyaṇānandakāvyāya
नरनारायणानन्दकाव्याभ्याम् naranārāyaṇānandakāvyābhyām
नरनारायणानन्दकाव्येभ्यः naranārāyaṇānandakāvyebhyaḥ
Ablative नरनारायणानन्दकाव्यात् naranārāyaṇānandakāvyāt
नरनारायणानन्दकाव्याभ्याम् naranārāyaṇānandakāvyābhyām
नरनारायणानन्दकाव्येभ्यः naranārāyaṇānandakāvyebhyaḥ
Genitive नरनारायणानन्दकाव्यस्य naranārāyaṇānandakāvyasya
नरनारायणानन्दकाव्ययोः naranārāyaṇānandakāvyayoḥ
नरनारायणानन्दकाव्यानाम् naranārāyaṇānandakāvyānām
Locative नरनारायणानन्दकाव्ये naranārāyaṇānandakāvye
नरनारायणानन्दकाव्ययोः naranārāyaṇānandakāvyayoḥ
नरनारायणानन्दकाव्येषु naranārāyaṇānandakāvyeṣu