| Singular | Dual | Plural |
Nominativo |
नरनारायणानन्दकाव्यम्
naranārāyaṇānandakāvyam
|
नरनारायणानन्दकाव्ये
naranārāyaṇānandakāvye
|
नरनारायणानन्दकाव्यानि
naranārāyaṇānandakāvyāni
|
Vocativo |
नरनारायणानन्दकाव्य
naranārāyaṇānandakāvya
|
नरनारायणानन्दकाव्ये
naranārāyaṇānandakāvye
|
नरनारायणानन्दकाव्यानि
naranārāyaṇānandakāvyāni
|
Acusativo |
नरनारायणानन्दकाव्यम्
naranārāyaṇānandakāvyam
|
नरनारायणानन्दकाव्ये
naranārāyaṇānandakāvye
|
नरनारायणानन्दकाव्यानि
naranārāyaṇānandakāvyāni
|
Instrumental |
नरनारायणानन्दकाव्येन
naranārāyaṇānandakāvyena
|
नरनारायणानन्दकाव्याभ्याम्
naranārāyaṇānandakāvyābhyām
|
नरनारायणानन्दकाव्यैः
naranārāyaṇānandakāvyaiḥ
|
Dativo |
नरनारायणानन्दकाव्याय
naranārāyaṇānandakāvyāya
|
नरनारायणानन्दकाव्याभ्याम्
naranārāyaṇānandakāvyābhyām
|
नरनारायणानन्दकाव्येभ्यः
naranārāyaṇānandakāvyebhyaḥ
|
Ablativo |
नरनारायणानन्दकाव्यात्
naranārāyaṇānandakāvyāt
|
नरनारायणानन्दकाव्याभ्याम्
naranārāyaṇānandakāvyābhyām
|
नरनारायणानन्दकाव्येभ्यः
naranārāyaṇānandakāvyebhyaḥ
|
Genitivo |
नरनारायणानन्दकाव्यस्य
naranārāyaṇānandakāvyasya
|
नरनारायणानन्दकाव्ययोः
naranārāyaṇānandakāvyayoḥ
|
नरनारायणानन्दकाव्यानाम्
naranārāyaṇānandakāvyānām
|
Locativo |
नरनारायणानन्दकाव्ये
naranārāyaṇānandakāvye
|
नरनारायणानन्दकाव्ययोः
naranārāyaṇānandakāvyayoḥ
|
नरनारायणानन्दकाव्येषु
naranārāyaṇānandakāvyeṣu
|