| Singular | Dual | Plural |
Nominative |
नरनारीविलक्षणा
naranārīvilakṣaṇā
|
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणाः
naranārīvilakṣaṇāḥ
|
Vocative |
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणाः
naranārīvilakṣaṇāḥ
|
Accusative |
नरनारीविलक्षणाम्
naranārīvilakṣaṇām
|
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणाः
naranārīvilakṣaṇāḥ
|
Instrumental |
नरनारीविलक्षणया
naranārīvilakṣaṇayā
|
नरनारीविलक्षणाभ्याम्
naranārīvilakṣaṇābhyām
|
नरनारीविलक्षणाभिः
naranārīvilakṣaṇābhiḥ
|
Dative |
नरनारीविलक्षणायै
naranārīvilakṣaṇāyai
|
नरनारीविलक्षणाभ्याम्
naranārīvilakṣaṇābhyām
|
नरनारीविलक्षणाभ्यः
naranārīvilakṣaṇābhyaḥ
|
Ablative |
नरनारीविलक्षणायाः
naranārīvilakṣaṇāyāḥ
|
नरनारीविलक्षणाभ्याम्
naranārīvilakṣaṇābhyām
|
नरनारीविलक्षणाभ्यः
naranārīvilakṣaṇābhyaḥ
|
Genitive |
नरनारीविलक्षणायाः
naranārīvilakṣaṇāyāḥ
|
नरनारीविलक्षणयोः
naranārīvilakṣaṇayoḥ
|
नरनारीविलक्षणानाम्
naranārīvilakṣaṇānām
|
Locative |
नरनारीविलक्षणायाम्
naranārīvilakṣaṇāyām
|
नरनारीविलक्षणयोः
naranārīvilakṣaṇayoḥ
|
नरनारीविलक्षणासु
naranārīvilakṣaṇāsu
|