Sanskrit tools

Sanskrit declension


Declension of नरनारीविलक्षणा naranārīvilakṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरनारीविलक्षणा naranārīvilakṣaṇā
नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणाः naranārīvilakṣaṇāḥ
Vocative नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणाः naranārīvilakṣaṇāḥ
Accusative नरनारीविलक्षणाम् naranārīvilakṣaṇām
नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणाः naranārīvilakṣaṇāḥ
Instrumental नरनारीविलक्षणया naranārīvilakṣaṇayā
नरनारीविलक्षणाभ्याम् naranārīvilakṣaṇābhyām
नरनारीविलक्षणाभिः naranārīvilakṣaṇābhiḥ
Dative नरनारीविलक्षणायै naranārīvilakṣaṇāyai
नरनारीविलक्षणाभ्याम् naranārīvilakṣaṇābhyām
नरनारीविलक्षणाभ्यः naranārīvilakṣaṇābhyaḥ
Ablative नरनारीविलक्षणायाः naranārīvilakṣaṇāyāḥ
नरनारीविलक्षणाभ्याम् naranārīvilakṣaṇābhyām
नरनारीविलक्षणाभ्यः naranārīvilakṣaṇābhyaḥ
Genitive नरनारीविलक्षणायाः naranārīvilakṣaṇāyāḥ
नरनारीविलक्षणयोः naranārīvilakṣaṇayoḥ
नरनारीविलक्षणानाम् naranārīvilakṣaṇānām
Locative नरनारीविलक्षणायाम् naranārīvilakṣaṇāyām
नरनारीविलक्षणयोः naranārīvilakṣaṇayoḥ
नरनारीविलक्षणासु naranārīvilakṣaṇāsu