Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरनारीविलक्षणा naranārīvilakṣaṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरनारीविलक्षणा naranārīvilakṣaṇā
नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणाः naranārīvilakṣaṇāḥ
Vocativo नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणाः naranārīvilakṣaṇāḥ
Acusativo नरनारीविलक्षणाम् naranārīvilakṣaṇām
नरनारीविलक्षणे naranārīvilakṣaṇe
नरनारीविलक्षणाः naranārīvilakṣaṇāḥ
Instrumental नरनारीविलक्षणया naranārīvilakṣaṇayā
नरनारीविलक्षणाभ्याम् naranārīvilakṣaṇābhyām
नरनारीविलक्षणाभिः naranārīvilakṣaṇābhiḥ
Dativo नरनारीविलक्षणायै naranārīvilakṣaṇāyai
नरनारीविलक्षणाभ्याम् naranārīvilakṣaṇābhyām
नरनारीविलक्षणाभ्यः naranārīvilakṣaṇābhyaḥ
Ablativo नरनारीविलक्षणायाः naranārīvilakṣaṇāyāḥ
नरनारीविलक्षणाभ्याम् naranārīvilakṣaṇābhyām
नरनारीविलक्षणाभ्यः naranārīvilakṣaṇābhyaḥ
Genitivo नरनारीविलक्षणायाः naranārīvilakṣaṇāyāḥ
नरनारीविलक्षणयोः naranārīvilakṣaṇayoḥ
नरनारीविलक्षणानाम् naranārīvilakṣaṇānām
Locativo नरनारीविलक्षणायाम् naranārīvilakṣaṇāyām
नरनारीविलक्षणयोः naranārīvilakṣaṇayoḥ
नरनारीविलक्षणासु naranārīvilakṣaṇāsu