| Singular | Dual | Plural |
Nominativo |
नरनारीविलक्षणा
naranārīvilakṣaṇā
|
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणाः
naranārīvilakṣaṇāḥ
|
Vocativo |
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणाः
naranārīvilakṣaṇāḥ
|
Acusativo |
नरनारीविलक्षणाम्
naranārīvilakṣaṇām
|
नरनारीविलक्षणे
naranārīvilakṣaṇe
|
नरनारीविलक्षणाः
naranārīvilakṣaṇāḥ
|
Instrumental |
नरनारीविलक्षणया
naranārīvilakṣaṇayā
|
नरनारीविलक्षणाभ्याम्
naranārīvilakṣaṇābhyām
|
नरनारीविलक्षणाभिः
naranārīvilakṣaṇābhiḥ
|
Dativo |
नरनारीविलक्षणायै
naranārīvilakṣaṇāyai
|
नरनारीविलक्षणाभ्याम्
naranārīvilakṣaṇābhyām
|
नरनारीविलक्षणाभ्यः
naranārīvilakṣaṇābhyaḥ
|
Ablativo |
नरनारीविलक्षणायाः
naranārīvilakṣaṇāyāḥ
|
नरनारीविलक्षणाभ्याम्
naranārīvilakṣaṇābhyām
|
नरनारीविलक्षणाभ्यः
naranārīvilakṣaṇābhyaḥ
|
Genitivo |
नरनारीविलक्षणायाः
naranārīvilakṣaṇāyāḥ
|
नरनारीविलक्षणयोः
naranārīvilakṣaṇayoḥ
|
नरनारीविलक्षणानाम्
naranārīvilakṣaṇānām
|
Locativo |
नरनारीविलक्षणायाम्
naranārīvilakṣaṇāyām
|
नरनारीविलक्षणयोः
naranārīvilakṣaṇayoḥ
|
नरनारीविलक्षणासु
naranārīvilakṣaṇāsu
|