Sanskrit tools

Sanskrit declension


Declension of नरंधिष naraṁdhiṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरंधिषः naraṁdhiṣaḥ
नरंधिषौ naraṁdhiṣau
नरंधिषाः naraṁdhiṣāḥ
Vocative नरंधिष naraṁdhiṣa
नरंधिषौ naraṁdhiṣau
नरंधिषाः naraṁdhiṣāḥ
Accusative नरंधिषम् naraṁdhiṣam
नरंधिषौ naraṁdhiṣau
नरंधिषान् naraṁdhiṣān
Instrumental नरंधिषेण naraṁdhiṣeṇa
नरंधिषाभ्याम् naraṁdhiṣābhyām
नरंधिषैः naraṁdhiṣaiḥ
Dative नरंधिषाय naraṁdhiṣāya
नरंधिषाभ्याम् naraṁdhiṣābhyām
नरंधिषेभ्यः naraṁdhiṣebhyaḥ
Ablative नरंधिषात् naraṁdhiṣāt
नरंधिषाभ्याम् naraṁdhiṣābhyām
नरंधिषेभ्यः naraṁdhiṣebhyaḥ
Genitive नरंधिषस्य naraṁdhiṣasya
नरंधिषयोः naraṁdhiṣayoḥ
नरंधिषाणाम् naraṁdhiṣāṇām
Locative नरंधिषे naraṁdhiṣe
नरंधिषयोः naraṁdhiṣayoḥ
नरंधिषेषु naraṁdhiṣeṣu