| Singular | Dual | Plural |
Nominativo |
नरंधिषः
naraṁdhiṣaḥ
|
नरंधिषौ
naraṁdhiṣau
|
नरंधिषाः
naraṁdhiṣāḥ
|
Vocativo |
नरंधिष
naraṁdhiṣa
|
नरंधिषौ
naraṁdhiṣau
|
नरंधिषाः
naraṁdhiṣāḥ
|
Acusativo |
नरंधिषम्
naraṁdhiṣam
|
नरंधिषौ
naraṁdhiṣau
|
नरंधिषान्
naraṁdhiṣān
|
Instrumental |
नरंधिषेण
naraṁdhiṣeṇa
|
नरंधिषाभ्याम्
naraṁdhiṣābhyām
|
नरंधिषैः
naraṁdhiṣaiḥ
|
Dativo |
नरंधिषाय
naraṁdhiṣāya
|
नरंधिषाभ्याम्
naraṁdhiṣābhyām
|
नरंधिषेभ्यः
naraṁdhiṣebhyaḥ
|
Ablativo |
नरंधिषात्
naraṁdhiṣāt
|
नरंधिषाभ्याम्
naraṁdhiṣābhyām
|
नरंधिषेभ्यः
naraṁdhiṣebhyaḥ
|
Genitivo |
नरंधिषस्य
naraṁdhiṣasya
|
नरंधिषयोः
naraṁdhiṣayoḥ
|
नरंधिषाणाम्
naraṁdhiṣāṇām
|
Locativo |
नरंधिषे
naraṁdhiṣe
|
नरंधिषयोः
naraṁdhiṣayoḥ
|
नरंधिषेषु
naraṁdhiṣeṣu
|