Sanskrit tools

Sanskrit declension


Declension of नरपतिजयचर्या narapatijayacaryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरपतिजयचर्या narapatijayacaryā
नरपतिजयचर्ये narapatijayacarye
नरपतिजयचर्याः narapatijayacaryāḥ
Vocative नरपतिजयचर्ये narapatijayacarye
नरपतिजयचर्ये narapatijayacarye
नरपतिजयचर्याः narapatijayacaryāḥ
Accusative नरपतिजयचर्याम् narapatijayacaryām
नरपतिजयचर्ये narapatijayacarye
नरपतिजयचर्याः narapatijayacaryāḥ
Instrumental नरपतिजयचर्यया narapatijayacaryayā
नरपतिजयचर्याभ्याम् narapatijayacaryābhyām
नरपतिजयचर्याभिः narapatijayacaryābhiḥ
Dative नरपतिजयचर्यायै narapatijayacaryāyai
नरपतिजयचर्याभ्याम् narapatijayacaryābhyām
नरपतिजयचर्याभ्यः narapatijayacaryābhyaḥ
Ablative नरपतिजयचर्यायाः narapatijayacaryāyāḥ
नरपतिजयचर्याभ्याम् narapatijayacaryābhyām
नरपतिजयचर्याभ्यः narapatijayacaryābhyaḥ
Genitive नरपतिजयचर्यायाः narapatijayacaryāyāḥ
नरपतिजयचर्ययोः narapatijayacaryayoḥ
नरपतिजयचर्याणाम् narapatijayacaryāṇām
Locative नरपतिजयचर्यायाम् narapatijayacaryāyām
नरपतिजयचर्ययोः narapatijayacaryayoḥ
नरपतिजयचर्यासु narapatijayacaryāsu