| Singular | Dual | Plural |
Nominativo |
नरपतिजयचर्या
narapatijayacaryā
|
नरपतिजयचर्ये
narapatijayacarye
|
नरपतिजयचर्याः
narapatijayacaryāḥ
|
Vocativo |
नरपतिजयचर्ये
narapatijayacarye
|
नरपतिजयचर्ये
narapatijayacarye
|
नरपतिजयचर्याः
narapatijayacaryāḥ
|
Acusativo |
नरपतिजयचर्याम्
narapatijayacaryām
|
नरपतिजयचर्ये
narapatijayacarye
|
नरपतिजयचर्याः
narapatijayacaryāḥ
|
Instrumental |
नरपतिजयचर्यया
narapatijayacaryayā
|
नरपतिजयचर्याभ्याम्
narapatijayacaryābhyām
|
नरपतिजयचर्याभिः
narapatijayacaryābhiḥ
|
Dativo |
नरपतिजयचर्यायै
narapatijayacaryāyai
|
नरपतिजयचर्याभ्याम्
narapatijayacaryābhyām
|
नरपतिजयचर्याभ्यः
narapatijayacaryābhyaḥ
|
Ablativo |
नरपतिजयचर्यायाः
narapatijayacaryāyāḥ
|
नरपतिजयचर्याभ्याम्
narapatijayacaryābhyām
|
नरपतिजयचर्याभ्यः
narapatijayacaryābhyaḥ
|
Genitivo |
नरपतिजयचर्यायाः
narapatijayacaryāyāḥ
|
नरपतिजयचर्ययोः
narapatijayacaryayoḥ
|
नरपतिजयचर्याणाम्
narapatijayacaryāṇām
|
Locativo |
नरपतिजयचर्यायाम्
narapatijayacaryāyām
|
नरपतिजयचर्ययोः
narapatijayacaryayoḥ
|
नरपतिजयचर्यासु
narapatijayacaryāsu
|