| Singular | Dual | Plural |
Nominative |
नरपालिनी
narapālinī
|
नरपालिन्यौ
narapālinyau
|
नरपालिन्यः
narapālinyaḥ
|
Vocative |
नरपालिनि
narapālini
|
नरपालिन्यौ
narapālinyau
|
नरपालिन्यः
narapālinyaḥ
|
Accusative |
नरपालिनीम्
narapālinīm
|
नरपालिन्यौ
narapālinyau
|
नरपालिनीः
narapālinīḥ
|
Instrumental |
नरपालिन्या
narapālinyā
|
नरपालिनीभ्याम्
narapālinībhyām
|
नरपालिनीभिः
narapālinībhiḥ
|
Dative |
नरपालिन्यै
narapālinyai
|
नरपालिनीभ्याम्
narapālinībhyām
|
नरपालिनीभ्यः
narapālinībhyaḥ
|
Ablative |
नरपालिन्याः
narapālinyāḥ
|
नरपालिनीभ्याम्
narapālinībhyām
|
नरपालिनीभ्यः
narapālinībhyaḥ
|
Genitive |
नरपालिन्याः
narapālinyāḥ
|
नरपालिन्योः
narapālinyoḥ
|
नरपालिनीनाम्
narapālinīnām
|
Locative |
नरपालिन्याम्
narapālinyām
|
नरपालिन्योः
narapālinyoḥ
|
नरपालिनीषु
narapālinīṣu
|